Declension table of rātribhojana

Deva

NeuterSingularDualPlural
Nominativerātribhojanam rātribhojane rātribhojanāni
Vocativerātribhojana rātribhojane rātribhojanāni
Accusativerātribhojanam rātribhojane rātribhojanāni
Instrumentalrātribhojanena rātribhojanābhyām rātribhojanaiḥ
Dativerātribhojanāya rātribhojanābhyām rātribhojanebhyaḥ
Ablativerātribhojanāt rātribhojanābhyām rātribhojanebhyaḥ
Genitiverātribhojanasya rātribhojanayoḥ rātribhojanānām
Locativerātribhojane rātribhojanayoḥ rātribhojaneṣu

Compound rātribhojana -

Adverb -rātribhojanam -rātribhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria