Declension table of ?rātī

Deva

FeminineSingularDualPlural
Nominativerātī rātyau rātyaḥ
Vocativerāti rātyau rātyaḥ
Accusativerātīm rātyau rātīḥ
Instrumentalrātyā rātībhyām rātībhiḥ
Dativerātyai rātībhyām rātībhyaḥ
Ablativerātyāḥ rātībhyām rātībhyaḥ
Genitiverātyāḥ rātyoḥ rātīnām
Locativerātyām rātyoḥ rātīṣu

Compound rāti - rātī -

Adverb -rāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria