Declension table of ?rātavat

Deva

MasculineSingularDualPlural
Nominativerātavān rātavantau rātavantaḥ
Vocativerātavan rātavantau rātavantaḥ
Accusativerātavantam rātavantau rātavataḥ
Instrumentalrātavatā rātavadbhyām rātavadbhiḥ
Dativerātavate rātavadbhyām rātavadbhyaḥ
Ablativerātavataḥ rātavadbhyām rātavadbhyaḥ
Genitiverātavataḥ rātavatoḥ rātavatām
Locativerātavati rātavatoḥ rātavatsu

Compound rātavat -

Adverb -rātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria