Declension table of ?rāsyat

Deva

MasculineSingularDualPlural
Nominativerāsyan rāsyantau rāsyantaḥ
Vocativerāsyan rāsyantau rāsyantaḥ
Accusativerāsyantam rāsyantau rāsyataḥ
Instrumentalrāsyatā rāsyadbhyām rāsyadbhiḥ
Dativerāsyate rāsyadbhyām rāsyadbhyaḥ
Ablativerāsyataḥ rāsyadbhyām rāsyadbhyaḥ
Genitiverāsyataḥ rāsyatoḥ rāsyatām
Locativerāsyati rāsyatoḥ rāsyatsu

Compound rāsyat -

Adverb -rāsyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria