Declension table of rāsalīlā

Deva

FeminineSingularDualPlural
Nominativerāsalīlā rāsalīle rāsalīlāḥ
Vocativerāsalīle rāsalīle rāsalīlāḥ
Accusativerāsalīlām rāsalīle rāsalīlāḥ
Instrumentalrāsalīlayā rāsalīlābhyām rāsalīlābhiḥ
Dativerāsalīlāyai rāsalīlābhyām rāsalīlābhyaḥ
Ablativerāsalīlāyāḥ rāsalīlābhyām rāsalīlābhyaḥ
Genitiverāsalīlāyāḥ rāsalīlayoḥ rāsalīlānām
Locativerāsalīlāyām rāsalīlayoḥ rāsalīlāsu

Adverb -rāsalīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria