सुबन्तावली ?रासभधूसरा

Roma

स्त्रीएकद्विबहु
प्रथमारासभधूसरा रासभधूसरे रासभधूसराः
सम्बोधनम्रासभधूसरे रासभधूसरे रासभधूसराः
द्वितीयारासभधूसराम् रासभधूसरे रासभधूसराः
तृतीयारासभधूसरया रासभधूसराभ्याम् रासभधूसराभिः
चतुर्थीरासभधूसरायै रासभधूसराभ्याम् रासभधूसराभ्यः
पञ्चमीरासभधूसरायाः रासभधूसराभ्याम् रासभधूसराभ्यः
षष्ठीरासभधूसरायाः रासभधूसरयोः रासभधूसराणाम्
सप्तमीरासभधूसरायाम् रासभधूसरयोः रासभधूसरासु

अव्यय ॰रासभधूसरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria