Declension table of rāsāyanatantra

Deva

NeuterSingularDualPlural
Nominativerāsāyanatantram rāsāyanatantre rāsāyanatantrāṇi
Vocativerāsāyanatantra rāsāyanatantre rāsāyanatantrāṇi
Accusativerāsāyanatantram rāsāyanatantre rāsāyanatantrāṇi
Instrumentalrāsāyanatantreṇa rāsāyanatantrābhyām rāsāyanatantraiḥ
Dativerāsāyanatantrāya rāsāyanatantrābhyām rāsāyanatantrebhyaḥ
Ablativerāsāyanatantrāt rāsāyanatantrābhyām rāsāyanatantrebhyaḥ
Genitiverāsāyanatantrasya rāsāyanatantrayoḥ rāsāyanatantrāṇām
Locativerāsāyanatantre rāsāyanatantrayoḥ rāsāyanatantreṣu

Compound rāsāyanatantra -

Adverb -rāsāyanatantram -rāsāyanatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria