Declension table of rāmopākhyāna

Deva

NeuterSingularDualPlural
Nominativerāmopākhyānam rāmopākhyāne rāmopākhyānāni
Vocativerāmopākhyāna rāmopākhyāne rāmopākhyānāni
Accusativerāmopākhyānam rāmopākhyāne rāmopākhyānāni
Instrumentalrāmopākhyānena rāmopākhyānābhyām rāmopākhyānaiḥ
Dativerāmopākhyānāya rāmopākhyānābhyām rāmopākhyānebhyaḥ
Ablativerāmopākhyānāt rāmopākhyānābhyām rāmopākhyānebhyaḥ
Genitiverāmopākhyānasya rāmopākhyānayoḥ rāmopākhyānānām
Locativerāmopākhyāne rāmopākhyānayoḥ rāmopākhyāneṣu

Compound rāmopākhyāna -

Adverb -rāmopākhyānam -rāmopākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria