Declension table of ?rāmayitavya

Deva

NeuterSingularDualPlural
Nominativerāmayitavyam rāmayitavye rāmayitavyāni
Vocativerāmayitavya rāmayitavye rāmayitavyāni
Accusativerāmayitavyam rāmayitavye rāmayitavyāni
Instrumentalrāmayitavyena rāmayitavyābhyām rāmayitavyaiḥ
Dativerāmayitavyāya rāmayitavyābhyām rāmayitavyebhyaḥ
Ablativerāmayitavyāt rāmayitavyābhyām rāmayitavyebhyaḥ
Genitiverāmayitavyasya rāmayitavyayoḥ rāmayitavyānām
Locativerāmayitavye rāmayitavyayoḥ rāmayitavyeṣu

Compound rāmayitavya -

Adverb -rāmayitavyam -rāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria