Declension table of ?rāmayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerāmayiṣyamāṇā rāmayiṣyamāṇe rāmayiṣyamāṇāḥ
Vocativerāmayiṣyamāṇe rāmayiṣyamāṇe rāmayiṣyamāṇāḥ
Accusativerāmayiṣyamāṇām rāmayiṣyamāṇe rāmayiṣyamāṇāḥ
Instrumentalrāmayiṣyamāṇayā rāmayiṣyamāṇābhyām rāmayiṣyamāṇābhiḥ
Dativerāmayiṣyamāṇāyai rāmayiṣyamāṇābhyām rāmayiṣyamāṇābhyaḥ
Ablativerāmayiṣyamāṇāyāḥ rāmayiṣyamāṇābhyām rāmayiṣyamāṇābhyaḥ
Genitiverāmayiṣyamāṇāyāḥ rāmayiṣyamāṇayoḥ rāmayiṣyamāṇānām
Locativerāmayiṣyamāṇāyām rāmayiṣyamāṇayoḥ rāmayiṣyamāṇāsu

Adverb -rāmayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria