Declension table of ?rāmayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerāmayiṣyamāṇam rāmayiṣyamāṇe rāmayiṣyamāṇāni
Vocativerāmayiṣyamāṇa rāmayiṣyamāṇe rāmayiṣyamāṇāni
Accusativerāmayiṣyamāṇam rāmayiṣyamāṇe rāmayiṣyamāṇāni
Instrumentalrāmayiṣyamāṇena rāmayiṣyamāṇābhyām rāmayiṣyamāṇaiḥ
Dativerāmayiṣyamāṇāya rāmayiṣyamāṇābhyām rāmayiṣyamāṇebhyaḥ
Ablativerāmayiṣyamāṇāt rāmayiṣyamāṇābhyām rāmayiṣyamāṇebhyaḥ
Genitiverāmayiṣyamāṇasya rāmayiṣyamāṇayoḥ rāmayiṣyamāṇānām
Locativerāmayiṣyamāṇe rāmayiṣyamāṇayoḥ rāmayiṣyamāṇeṣu

Compound rāmayiṣyamāṇa -

Adverb -rāmayiṣyamāṇam -rāmayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria