Declension table of ?rāmayamāṇa

Deva

NeuterSingularDualPlural
Nominativerāmayamāṇam rāmayamāṇe rāmayamāṇāni
Vocativerāmayamāṇa rāmayamāṇe rāmayamāṇāni
Accusativerāmayamāṇam rāmayamāṇe rāmayamāṇāni
Instrumentalrāmayamāṇena rāmayamāṇābhyām rāmayamāṇaiḥ
Dativerāmayamāṇāya rāmayamāṇābhyām rāmayamāṇebhyaḥ
Ablativerāmayamāṇāt rāmayamāṇābhyām rāmayamāṇebhyaḥ
Genitiverāmayamāṇasya rāmayamāṇayoḥ rāmayamāṇānām
Locativerāmayamāṇe rāmayamāṇayoḥ rāmayamāṇeṣu

Compound rāmayamāṇa -

Adverb -rāmayamāṇam -rāmayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria