Declension table of ?rāmayamāṇa

Deva

MasculineSingularDualPlural
Nominativerāmayamāṇaḥ rāmayamāṇau rāmayamāṇāḥ
Vocativerāmayamāṇa rāmayamāṇau rāmayamāṇāḥ
Accusativerāmayamāṇam rāmayamāṇau rāmayamāṇān
Instrumentalrāmayamāṇena rāmayamāṇābhyām rāmayamāṇaiḥ rāmayamāṇebhiḥ
Dativerāmayamāṇāya rāmayamāṇābhyām rāmayamāṇebhyaḥ
Ablativerāmayamāṇāt rāmayamāṇābhyām rāmayamāṇebhyaḥ
Genitiverāmayamāṇasya rāmayamāṇayoḥ rāmayamāṇānām
Locativerāmayamāṇe rāmayamāṇayoḥ rāmayamāṇeṣu

Compound rāmayamāṇa -

Adverb -rāmayamāṇam -rāmayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria