सुबन्तावली ?रामत्रयोदशाक्षरी

Roma

स्त्रीएकद्विबहु
प्रथमारामत्रयोदशाक्षरी रामत्रयोदशाक्षर्यौ रामत्रयोदशाक्षर्यः
सम्बोधनम्रामत्रयोदशाक्षरि रामत्रयोदशाक्षर्यौ रामत्रयोदशाक्षर्यः
द्वितीयारामत्रयोदशाक्षरीम् रामत्रयोदशाक्षर्यौ रामत्रयोदशाक्षरीः
तृतीयारामत्रयोदशाक्षर्या रामत्रयोदशाक्षरीभ्याम् रामत्रयोदशाक्षरीभिः
चतुर्थीरामत्रयोदशाक्षर्यै रामत्रयोदशाक्षरीभ्याम् रामत्रयोदशाक्षरीभ्यः
पञ्चमीरामत्रयोदशाक्षर्याः रामत्रयोदशाक्षरीभ्याम् रामत्रयोदशाक्षरीभ्यः
षष्ठीरामत्रयोदशाक्षर्याः रामत्रयोदशाक्षर्योः रामत्रयोदशाक्षरीणाम्
सप्तमीरामत्रयोदशाक्षर्याम् रामत्रयोदशाक्षर्योः रामत्रयोदशाक्षरीषु

समास रामत्रयोदशाक्षरि रामत्रयोदशाक्षरी

अव्यय ॰रामत्रयोदशाक्षरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria