सुबन्तावली ?रामतपन

Roma

नपुंसकम्एकद्विबहु
प्रथमारामतपनम् रामतपने रामतपनानि
सम्बोधनम्रामतपन रामतपने रामतपनानि
द्वितीयारामतपनम् रामतपने रामतपनानि
तृतीयारामतपनेन रामतपनाभ्याम् रामतपनैः
चतुर्थीरामतपनाय रामतपनाभ्याम् रामतपनेभ्यः
पञ्चमीरामतपनात् रामतपनाभ्याम् रामतपनेभ्यः
षष्ठीरामतपनस्य रामतपनयोः रामतपनानाम्
सप्तमीरामतपने रामतपनयोः रामतपनेषु

समास रामतपन

अव्यय ॰रामतपनम् ॰रामतपनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria