सुबन्तावली ?रामनवमीव्रतमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमारामनवमीव्रतमाहात्म्यम् रामनवमीव्रतमाहात्म्ये रामनवमीव्रतमाहात्म्यानि
सम्बोधनम्रामनवमीव्रतमाहात्म्य रामनवमीव्रतमाहात्म्ये रामनवमीव्रतमाहात्म्यानि
द्वितीयारामनवमीव्रतमाहात्म्यम् रामनवमीव्रतमाहात्म्ये रामनवमीव्रतमाहात्म्यानि
तृतीयारामनवमीव्रतमाहात्म्येन रामनवमीव्रतमाहात्म्याभ्याम् रामनवमीव्रतमाहात्म्यैः
चतुर्थीरामनवमीव्रतमाहात्म्याय रामनवमीव्रतमाहात्म्याभ्याम् रामनवमीव्रतमाहात्म्येभ्यः
पञ्चमीरामनवमीव्रतमाहात्म्यात् रामनवमीव्रतमाहात्म्याभ्याम् रामनवमीव्रतमाहात्म्येभ्यः
षष्ठीरामनवमीव्रतमाहात्म्यस्य रामनवमीव्रतमाहात्म्ययोः रामनवमीव्रतमाहात्म्यानाम्
सप्तमीरामनवमीव्रतमाहात्म्ये रामनवमीव्रतमाहात्म्ययोः रामनवमीव्रतमाहात्म्येषु

समास रामनवमीव्रतमाहात्म्य

अव्यय ॰रामनवमीव्रतमाहात्म्यम् ॰रामनवमीव्रतमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria