सुबन्तावली ?रामनवमीव्रतकथा

Roma

स्त्रीएकद्विबहु
प्रथमारामनवमीव्रतकथा रामनवमीव्रतकथे रामनवमीव्रतकथाः
सम्बोधनम्रामनवमीव्रतकथे रामनवमीव्रतकथे रामनवमीव्रतकथाः
द्वितीयारामनवमीव्रतकथाम् रामनवमीव्रतकथे रामनवमीव्रतकथाः
तृतीयारामनवमीव्रतकथया रामनवमीव्रतकथाभ्याम् रामनवमीव्रतकथाभिः
चतुर्थीरामनवमीव्रतकथायै रामनवमीव्रतकथाभ्याम् रामनवमीव्रतकथाभ्यः
पञ्चमीरामनवमीव्रतकथायाः रामनवमीव्रतकथाभ्याम् रामनवमीव्रतकथाभ्यः
षष्ठीरामनवमीव्रतकथायाः रामनवमीव्रतकथयोः रामनवमीव्रतकथानाम्
सप्तमीरामनवमीव्रतकथायाम् रामनवमीव्रतकथयोः रामनवमीव्रतकथासु

अव्यय ॰रामनवमीव्रतकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria