सुबन्तावली ?रामनामलेखनविधि

Roma

पुमान्एकद्विबहु
प्रथमारामनामलेखनविधिः रामनामलेखनविधी रामनामलेखनविधयः
सम्बोधनम्रामनामलेखनविधे रामनामलेखनविधी रामनामलेखनविधयः
द्वितीयारामनामलेखनविधिम् रामनामलेखनविधी रामनामलेखनविधीन्
तृतीयारामनामलेखनविधिना रामनामलेखनविधिभ्याम् रामनामलेखनविधिभिः
चतुर्थीरामनामलेखनविधये रामनामलेखनविधिभ्याम् रामनामलेखनविधिभ्यः
पञ्चमीरामनामलेखनविधेः रामनामलेखनविधिभ्याम् रामनामलेखनविधिभ्यः
षष्ठीरामनामलेखनविधेः रामनामलेखनविध्योः रामनामलेखनविधीनाम्
सप्तमीरामनामलेखनविधौ रामनामलेखनविध्योः रामनामलेखनविधिषु

समास रामनामलेखनविधि

अव्यय ॰रामनामलेखनविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria