Declension table of rāmalalla

Deva

MasculineSingularDualPlural
Nominativerāmalallaḥ rāmalallau rāmalallāḥ
Vocativerāmalalla rāmalallau rāmalallāḥ
Accusativerāmalallam rāmalallau rāmalallān
Instrumentalrāmalallena rāmalallābhyām rāmalallaiḥ rāmalallebhiḥ
Dativerāmalallāya rāmalallābhyām rāmalallebhyaḥ
Ablativerāmalallāt rāmalallābhyām rāmalallebhyaḥ
Genitiverāmalallasya rāmalallayoḥ rāmalallānām
Locativerāmalalle rāmalallayoḥ rāmalalleṣu

Compound rāmalalla -

Adverb -rāmalallam -rāmalallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria