Declension table of rāmakathā

Deva

FeminineSingularDualPlural
Nominativerāmakathā rāmakathe rāmakathāḥ
Vocativerāmakathe rāmakathe rāmakathāḥ
Accusativerāmakathām rāmakathe rāmakathāḥ
Instrumentalrāmakathayā rāmakathābhyām rāmakathābhiḥ
Dativerāmakathāyai rāmakathābhyām rāmakathābhyaḥ
Ablativerāmakathāyāḥ rāmakathābhyām rāmakathābhyaḥ
Genitiverāmakathāyāḥ rāmakathayoḥ rāmakathānām
Locativerāmakathāyām rāmakathayoḥ rāmakathāsu

Adverb -rāmakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria