सुबन्तावली ?रामकृष्णविलोमकाव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमारामकृष्णविलोमकाव्यम् रामकृष्णविलोमकाव्ये रामकृष्णविलोमकाव्यानि
सम्बोधनम्रामकृष्णविलोमकाव्य रामकृष्णविलोमकाव्ये रामकृष्णविलोमकाव्यानि
द्वितीयारामकृष्णविलोमकाव्यम् रामकृष्णविलोमकाव्ये रामकृष्णविलोमकाव्यानि
तृतीयारामकृष्णविलोमकाव्येन रामकृष्णविलोमकाव्याभ्याम् रामकृष्णविलोमकाव्यैः
चतुर्थीरामकृष्णविलोमकाव्याय रामकृष्णविलोमकाव्याभ्याम् रामकृष्णविलोमकाव्येभ्यः
पञ्चमीरामकृष्णविलोमकाव्यात् रामकृष्णविलोमकाव्याभ्याम् रामकृष्णविलोमकाव्येभ्यः
षष्ठीरामकृष्णविलोमकाव्यस्य रामकृष्णविलोमकाव्ययोः रामकृष्णविलोमकाव्यानाम्
सप्तमीरामकृष्णविलोमकाव्ये रामकृष्णविलोमकाव्ययोः रामकृष्णविलोमकाव्येषु

समास रामकृष्णविलोमकाव्य

अव्यय ॰रामकृष्णविलोमकाव्यम् ॰रामकृष्णविलोमकाव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria