सुबन्तावली ?रामायणतात्पर्यनिर्णय

Roma

पुमान्एकद्विबहु
प्रथमारामायणतात्पर्यनिर्णयः रामायणतात्पर्यनिर्णयौ रामायणतात्पर्यनिर्णयाः
सम्बोधनम्रामायणतात्पर्यनिर्णय रामायणतात्पर्यनिर्णयौ रामायणतात्पर्यनिर्णयाः
द्वितीयारामायणतात्पर्यनिर्णयम् रामायणतात्पर्यनिर्णयौ रामायणतात्पर्यनिर्णयान्
तृतीयारामायणतात्पर्यनिर्णयेन रामायणतात्पर्यनिर्णयाभ्याम् रामायणतात्पर्यनिर्णयैः रामायणतात्पर्यनिर्णयेभिः
चतुर्थीरामायणतात्पर्यनिर्णयाय रामायणतात्पर्यनिर्णयाभ्याम् रामायणतात्पर्यनिर्णयेभ्यः
पञ्चमीरामायणतात्पर्यनिर्णयात् रामायणतात्पर्यनिर्णयाभ्याम् रामायणतात्पर्यनिर्णयेभ्यः
षष्ठीरामायणतात्पर्यनिर्णयस्य रामायणतात्पर्यनिर्णययोः रामायणतात्पर्यनिर्णयानाम्
सप्तमीरामायणतात्पर्यनिर्णये रामायणतात्पर्यनिर्णययोः रामायणतात्पर्यनिर्णयेषु

समास रामायणतात्पर्यनिर्णय

अव्यय ॰रामायणतात्पर्यनिर्णयम् ॰रामायणतात्पर्यनिर्णयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria