Declension table of rāmāyaṇāmañjarī

Deva

FeminineSingularDualPlural
Nominativerāmāyaṇāmañjarī rāmāyaṇāmañjaryau rāmāyaṇāmañjaryaḥ
Vocativerāmāyaṇāmañjari rāmāyaṇāmañjaryau rāmāyaṇāmañjaryaḥ
Accusativerāmāyaṇāmañjarīm rāmāyaṇāmañjaryau rāmāyaṇāmañjarīḥ
Instrumentalrāmāyaṇāmañjaryā rāmāyaṇāmañjarībhyām rāmāyaṇāmañjarībhiḥ
Dativerāmāyaṇāmañjaryai rāmāyaṇāmañjarībhyām rāmāyaṇāmañjarībhyaḥ
Ablativerāmāyaṇāmañjaryāḥ rāmāyaṇāmañjarībhyām rāmāyaṇāmañjarībhyaḥ
Genitiverāmāyaṇāmañjaryāḥ rāmāyaṇāmañjaryoḥ rāmāyaṇāmañjarīṇām
Locativerāmāyaṇāmañjaryām rāmāyaṇāmañjaryoḥ rāmāyaṇāmañjarīṣu

Compound rāmāyaṇāmañjari - rāmāyaṇāmañjarī -

Adverb -rāmāyaṇāmañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria