Declension table of rāmānuja

Deva

MasculineSingularDualPlural
Nominativerāmānujaḥ rāmānujau rāmānujāḥ
Vocativerāmānuja rāmānujau rāmānujāḥ
Accusativerāmānujam rāmānujau rāmānujān
Instrumentalrāmānujena rāmānujābhyām rāmānujaiḥ rāmānujebhiḥ
Dativerāmānujāya rāmānujābhyām rāmānujebhyaḥ
Ablativerāmānujāt rāmānujābhyām rāmānujebhyaḥ
Genitiverāmānujasya rāmānujayoḥ rāmānujānām
Locativerāmānuje rāmānujayoḥ rāmānujeṣu

Compound rāmānuja -

Adverb -rāmānujam -rāmānujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria