सुबन्तावली ?रामानन्दस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमारामानन्दस्वामी रामानन्दस्वामिनौ रामानन्दस्वामिनः
सम्बोधनम्रामानन्दस्वामिन् रामानन्दस्वामिनौ रामानन्दस्वामिनः
द्वितीयारामानन्दस्वामिनम् रामानन्दस्वामिनौ रामानन्दस्वामिनः
तृतीयारामानन्दस्वामिना रामानन्दस्वामिभ्याम् रामानन्दस्वामिभिः
चतुर्थीरामानन्दस्वामिने रामानन्दस्वामिभ्याम् रामानन्दस्वामिभ्यः
पञ्चमीरामानन्दस्वामिनः रामानन्दस्वामिभ्याम् रामानन्दस्वामिभ्यः
षष्ठीरामानन्दस्वामिनः रामानन्दस्वामिनोः रामानन्दस्वामिनाम्
सप्तमीरामानन्दस्वामिनि रामानन्दस्वामिनोः रामानन्दस्वामिषु

समास रामानन्दस्वामि

अव्यय ॰रामानन्दस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria