Declension table of rāmānanda

Deva

MasculineSingularDualPlural
Nominativerāmānandaḥ rāmānandau rāmānandāḥ
Vocativerāmānanda rāmānandau rāmānandāḥ
Accusativerāmānandam rāmānandau rāmānandān
Instrumentalrāmānandena rāmānandābhyām rāmānandaiḥ rāmānandebhiḥ
Dativerāmānandāya rāmānandābhyām rāmānandebhyaḥ
Ablativerāmānandāt rāmānandābhyām rāmānandebhyaḥ
Genitiverāmānandasya rāmānandayoḥ rāmānandānām
Locativerāmānande rāmānandayoḥ rāmānandeṣu

Compound rāmānanda -

Adverb -rāmānandam -rāmānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria