सुबन्तावली ?रामषडक्षरमन्त्रराज

Roma

पुमान्एकद्विबहु
प्रथमारामषडक्षरमन्त्रराजः रामषडक्षरमन्त्रराजौ रामषडक्षरमन्त्रराजाः
सम्बोधनम्रामषडक्षरमन्त्रराज रामषडक्षरमन्त्रराजौ रामषडक्षरमन्त्रराजाः
द्वितीयारामषडक्षरमन्त्रराजम् रामषडक्षरमन्त्रराजौ रामषडक्षरमन्त्रराजान्
तृतीयारामषडक्षरमन्त्रराजेन रामषडक्षरमन्त्रराजाभ्याम् रामषडक्षरमन्त्रराजैः रामषडक्षरमन्त्रराजेभिः
चतुर्थीरामषडक्षरमन्त्रराजाय रामषडक्षरमन्त्रराजाभ्याम् रामषडक्षरमन्त्रराजेभ्यः
पञ्चमीरामषडक्षरमन्त्रराजात् रामषडक्षरमन्त्रराजाभ्याम् रामषडक्षरमन्त्रराजेभ्यः
षष्ठीरामषडक्षरमन्त्रराजस्य रामषडक्षरमन्त्रराजयोः रामषडक्षरमन्त्रराजानाम्
सप्तमीरामषडक्षरमन्त्रराजे रामषडक्षरमन्त्रराजयोः रामषडक्षरमन्त्रराजेषु

समास रामषडक्षरमन्त्रराज

अव्यय ॰रामषडक्षरमन्त्रराजम् ॰रामषडक्षरमन्त्रराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria