Declension table of ?rāmaṇīya

Deva

NeuterSingularDualPlural
Nominativerāmaṇīyam rāmaṇīye rāmaṇīyāni
Vocativerāmaṇīya rāmaṇīye rāmaṇīyāni
Accusativerāmaṇīyam rāmaṇīye rāmaṇīyāni
Instrumentalrāmaṇīyena rāmaṇīyābhyām rāmaṇīyaiḥ
Dativerāmaṇīyāya rāmaṇīyābhyām rāmaṇīyebhyaḥ
Ablativerāmaṇīyāt rāmaṇīyābhyām rāmaṇīyebhyaḥ
Genitiverāmaṇīyasya rāmaṇīyayoḥ rāmaṇīyānām
Locativerāmaṇīye rāmaṇīyayoḥ rāmaṇīyeṣu

Compound rāmaṇīya -

Adverb -rāmaṇīyam -rāmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria