सुबन्तावली ?राकेन्दीवरबन्धु

Roma

पुमान्एकद्विबहु
प्रथमाराकेन्दीवरबन्धुः राकेन्दीवरबन्धू राकेन्दीवरबन्धवः
सम्बोधनम्राकेन्दीवरबन्धो राकेन्दीवरबन्धू राकेन्दीवरबन्धवः
द्वितीयाराकेन्दीवरबन्धुम् राकेन्दीवरबन्धू राकेन्दीवरबन्धून्
तृतीयाराकेन्दीवरबन्धुना राकेन्दीवरबन्धुभ्याम् राकेन्दीवरबन्धुभिः
चतुर्थीराकेन्दीवरबन्धवे राकेन्दीवरबन्धुभ्याम् राकेन्दीवरबन्धुभ्यः
पञ्चमीराकेन्दीवरबन्धोः राकेन्दीवरबन्धुभ्याम् राकेन्दीवरबन्धुभ्यः
षष्ठीराकेन्दीवरबन्धोः राकेन्दीवरबन्ध्वोः राकेन्दीवरबन्धूनाम्
सप्तमीराकेन्दीवरबन्धौ राकेन्दीवरबन्ध्वोः राकेन्दीवरबन्धुषु

समास राकेन्दीवरबन्धु

अव्यय ॰राकेन्दीवरबन्धु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria