सुबन्तावली ?राज्ञीस्तवRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | राज्ञीस्तवः | राज्ञीस्तवौ | राज्ञीस्तवाः |
सम्बोधनम् | राज्ञीस्तव | राज्ञीस्तवौ | राज्ञीस्तवाः |
द्वितीया | राज्ञीस्तवम् | राज्ञीस्तवौ | राज्ञीस्तवान् |
तृतीया | राज्ञीस्तवेन | राज्ञीस्तवाभ्याम् | राज्ञीस्तवैः राज्ञीस्तवेभिः |
चतुर्थी | राज्ञीस्तवाय | राज्ञीस्तवाभ्याम् | राज्ञीस्तवेभ्यः |
पञ्चमी | राज्ञीस्तवात् | राज्ञीस्तवाभ्याम् | राज्ञीस्तवेभ्यः |
षष्ठी | राज्ञीस्तवस्य | राज्ञीस्तवयोः | राज्ञीस्तवानाम् |
सप्तमी | राज्ञीस्तवे | राज्ञीस्तवयोः | राज्ञीस्तवेषु |