Declension table of ?rājyavardhanī

Deva

FeminineSingularDualPlural
Nominativerājyavardhanī rājyavardhanyau rājyavardhanyaḥ
Vocativerājyavardhani rājyavardhanyau rājyavardhanyaḥ
Accusativerājyavardhanīm rājyavardhanyau rājyavardhanīḥ
Instrumentalrājyavardhanyā rājyavardhanībhyām rājyavardhanībhiḥ
Dativerājyavardhanyai rājyavardhanībhyām rājyavardhanībhyaḥ
Ablativerājyavardhanyāḥ rājyavardhanībhyām rājyavardhanībhyaḥ
Genitiverājyavardhanyāḥ rājyavardhanyoḥ rājyavardhanīnām
Locativerājyavardhanyām rājyavardhanyoḥ rājyavardhanīṣu

Compound rājyavardhani - rājyavardhanī -

Adverb -rājyavardhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria