Declension table of rājyadhara

Deva

MasculineSingularDualPlural
Nominativerājyadharaḥ rājyadharau rājyadharāḥ
Vocativerājyadhara rājyadharau rājyadharāḥ
Accusativerājyadharam rājyadharau rājyadharān
Instrumentalrājyadhareṇa rājyadharābhyām rājyadharaiḥ rājyadharebhiḥ
Dativerājyadharāya rājyadharābhyām rājyadharebhyaḥ
Ablativerājyadharāt rājyadharābhyām rājyadharebhyaḥ
Genitiverājyadharasya rājyadharayoḥ rājyadharāṇām
Locativerājyadhare rājyadharayoḥ rājyadhareṣu

Compound rājyadhara -

Adverb -rājyadharam -rājyadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria