Declension table of rājika

Deva

MasculineSingularDualPlural
Nominativerājikaḥ rājikau rājikāḥ
Vocativerājika rājikau rājikāḥ
Accusativerājikam rājikau rājikān
Instrumentalrājikena rājikābhyām rājikaiḥ rājikebhiḥ
Dativerājikāya rājikābhyām rājikebhyaḥ
Ablativerājikāt rājikābhyām rājikebhyaḥ
Genitiverājikasya rājikayoḥ rājikānām
Locativerājike rājikayoḥ rājikeṣu

Compound rājika -

Adverb -rājikam -rājikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria