सुबन्तावली ?राजीवपृश्नि आ

Roma

स्त्रीएकद्विबहु
प्रथमाराजीवपृश्नि आ राजीवपृश्नि ए राजीवपृश्नि आः
सम्बोधनम्राजीवपृश्नि ए राजीवपृश्नि ए राजीवपृश्नि आः
द्वितीयाराजीवपृश्नि आम् राजीवपृश्नि ए राजीवपृश्नि आः
तृतीयाराजीवपृश्नि अया राजीवपृश्नि आभ्याम् राजीवपृश्नि आभिः
चतुर्थीराजीवपृश्नि आयै राजीवपृश्नि आभ्याम् राजीवपृश्नि आभ्यः
पञ्चमीराजीवपृश्नि आयाः राजीवपृश्नि आभ्याम् राजीवपृश्नि आभ्यः
षष्ठीराजीवपृश्नि आयाः राजीवपृश्नि अयोः राजीवपृश्नि आनाम्
सप्तमीराजीवपृश्नि आयाम् राजीवपृश्नि अयोः राजीवपृश्नि आसु

अव्यय ॰राजीवपृश्नि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria