Declension table of rājaśekhara

Deva

MasculineSingularDualPlural
Nominativerājaśekharaḥ rājaśekharau rājaśekharāḥ
Vocativerājaśekhara rājaśekharau rājaśekharāḥ
Accusativerājaśekharam rājaśekharau rājaśekharān
Instrumentalrājaśekhareṇa rājaśekharābhyām rājaśekharaiḥ rājaśekharebhiḥ
Dativerājaśekharāya rājaśekharābhyām rājaśekharebhyaḥ
Ablativerājaśekharāt rājaśekharābhyām rājaśekharebhyaḥ
Genitiverājaśekharasya rājaśekharayoḥ rājaśekharāṇām
Locativerājaśekhare rājaśekharayoḥ rājaśekhareṣu

Compound rājaśekhara -

Adverb -rājaśekharam -rājaśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria