सुबन्तावली ?राजशफर

Roma

पुमान्एकद्विबहु
प्रथमाराजशफरः राजशफरौ राजशफराः
सम्बोधनम्राजशफर राजशफरौ राजशफराः
द्वितीयाराजशफरम् राजशफरौ राजशफरान्
तृतीयाराजशफरेण राजशफराभ्याम् राजशफरैः राजशफरेभिः
चतुर्थीराजशफराय राजशफराभ्याम् राजशफरेभ्यः
पञ्चमीराजशफरात् राजशफराभ्याम् राजशफरेभ्यः
षष्ठीराजशफरस्य राजशफरयोः राजशफराणाम्
सप्तमीराजशफरे राजशफरयोः राजशफरेषु

समास राजशफर

अव्यय ॰राजशफरम् ॰राजशफरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria