सुबन्तावली ?राजशण

Roma

पुमान्एकद्विबहु
प्रथमाराजशणः राजशणौ राजशणाः
सम्बोधनम्राजशण राजशणौ राजशणाः
द्वितीयाराजशणम् राजशणौ राजशणान्
तृतीयाराजशणेन राजशणाभ्याम् राजशणैः राजशणेभिः
चतुर्थीराजशणाय राजशणाभ्याम् राजशणेभ्यः
पञ्चमीराजशणात् राजशणाभ्याम् राजशणेभ्यः
षष्ठीराजशणस्य राजशणयोः राजशणानाम्
सप्तमीराजशणे राजशणयोः राजशणेषु

समास राजशण

अव्यय ॰राजशणम् ॰राजशणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria