Declension table of rājavat

Deva

NeuterSingularDualPlural
Nominativerājavat rājavantī rājavatī rājavanti
Vocativerājavat rājavantī rājavatī rājavanti
Accusativerājavat rājavantī rājavatī rājavanti
Instrumentalrājavatā rājavadbhyām rājavadbhiḥ
Dativerājavate rājavadbhyām rājavadbhyaḥ
Ablativerājavataḥ rājavadbhyām rājavadbhyaḥ
Genitiverājavataḥ rājavatoḥ rājavatām
Locativerājavati rājavatoḥ rājavatsu

Adverb -rājavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria