सुबन्तावली ?राजवर्चस

Roma

नपुंसकम्एकद्विबहु
प्रथमाराजवर्चसम् राजवर्चसे राजवर्चसानि
सम्बोधनम्राजवर्चस राजवर्चसे राजवर्चसानि
द्वितीयाराजवर्चसम् राजवर्चसे राजवर्चसानि
तृतीयाराजवर्चसेन राजवर्चसाभ्याम् राजवर्चसैः
चतुर्थीराजवर्चसाय राजवर्चसाभ्याम् राजवर्चसेभ्यः
पञ्चमीराजवर्चसात् राजवर्चसाभ्याम् राजवर्चसेभ्यः
षष्ठीराजवर्चसस्य राजवर्चसयोः राजवर्चसानाम्
सप्तमीराजवर्चसे राजवर्चसयोः राजवर्चसेषु

समास राजवर्चस

अव्यय ॰राजवर्चसम् ॰राजवर्चसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria