सुबन्तावली ?राजतरु

Roma

पुमान्एकद्विबहु
प्रथमाराजतरुः राजतरू राजतरवः
सम्बोधनम्राजतरो राजतरू राजतरवः
द्वितीयाराजतरुम् राजतरू राजतरून्
तृतीयाराजतरुणा राजतरुभ्याम् राजतरुभिः
चतुर्थीराजतरवे राजतरुभ्याम् राजतरुभ्यः
पञ्चमीराजतरोः राजतरुभ्याम् राजतरुभ्यः
षष्ठीराजतरोः राजतर्वोः राजतरूणाम्
सप्तमीराजतरौ राजतर्वोः राजतरुषु

समास राजतरु

अव्यय ॰राजतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria