Declension table of rājasūyacampū

Deva

FeminineSingularDualPlural
Nominativerājasūyacampūḥ rājasūyacampuvau rājasūyacampuvaḥ
Vocativerājasūyacampūḥ rājasūyacampu rājasūyacampuvau rājasūyacampuvaḥ
Accusativerājasūyacampuvam rājasūyacampuvau rājasūyacampuvaḥ
Instrumentalrājasūyacampuvā rājasūyacampūbhyām rājasūyacampūbhiḥ
Dativerājasūyacampuvai rājasūyacampuve rājasūyacampūbhyām rājasūyacampūbhyaḥ
Ablativerājasūyacampuvāḥ rājasūyacampuvaḥ rājasūyacampūbhyām rājasūyacampūbhyaḥ
Genitiverājasūyacampuvāḥ rājasūyacampuvaḥ rājasūyacampuvoḥ rājasūyacampūnām rājasūyacampuvām
Locativerājasūyacampuvi rājasūyacampuvām rājasūyacampuvoḥ rājasūyacampūṣu

Compound rājasūyacampū -

Adverb -rājasūyacampu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria