Declension table of rājasika

Deva

NeuterSingularDualPlural
Nominativerājasikam rājasike rājasikāni
Vocativerājasika rājasike rājasikāni
Accusativerājasikam rājasike rājasikāni
Instrumentalrājasikena rājasikābhyām rājasikaiḥ
Dativerājasikāya rājasikābhyām rājasikebhyaḥ
Ablativerājasikāt rājasikābhyām rājasikebhyaḥ
Genitiverājasikasya rājasikayoḥ rājasikānām
Locativerājasike rājasikayoḥ rājasikeṣu

Compound rājasika -

Adverb -rājasikam -rājasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria