सुबन्तावली ?राजपुत्रलोक

Roma

पुमान्एकद्विबहु
प्रथमाराजपुत्रलोकः राजपुत्रलोकौ राजपुत्रलोकाः
सम्बोधनम्राजपुत्रलोक राजपुत्रलोकौ राजपुत्रलोकाः
द्वितीयाराजपुत्रलोकम् राजपुत्रलोकौ राजपुत्रलोकान्
तृतीयाराजपुत्रलोकेन राजपुत्रलोकाभ्याम् राजपुत्रलोकैः राजपुत्रलोकेभिः
चतुर्थीराजपुत्रलोकाय राजपुत्रलोकाभ्याम् राजपुत्रलोकेभ्यः
पञ्चमीराजपुत्रलोकात् राजपुत्रलोकाभ्याम् राजपुत्रलोकेभ्यः
षष्ठीराजपुत्रलोकस्य राजपुत्रलोकयोः राजपुत्रलोकानाम्
सप्तमीराजपुत्रलोके राजपुत्रलोकयोः राजपुत्रलोकेषु

समास राजपुत्रलोक

अव्यय ॰राजपुत्रलोकम् ॰राजपुत्रलोकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria