सुबन्तावली ?राजपुत्रार्गट

Roma

पुमान्एकद्विबहु
प्रथमाराजपुत्रार्गटः राजपुत्रार्गटौ राजपुत्रार्गटाः
सम्बोधनम्राजपुत्रार्गट राजपुत्रार्गटौ राजपुत्रार्गटाः
द्वितीयाराजपुत्रार्गटम् राजपुत्रार्गटौ राजपुत्रार्गटान्
तृतीयाराजपुत्रार्गटेन राजपुत्रार्गटाभ्याम् राजपुत्रार्गटैः राजपुत्रार्गटेभिः
चतुर्थीराजपुत्रार्गटाय राजपुत्रार्गटाभ्याम् राजपुत्रार्गटेभ्यः
पञ्चमीराजपुत्रार्गटात् राजपुत्रार्गटाभ्याम् राजपुत्रार्गटेभ्यः
षष्ठीराजपुत्रार्गटस्य राजपुत्रार्गटयोः राजपुत्रार्गटानाम्
सप्तमीराजपुत्रार्गटे राजपुत्रार्गटयोः राजपुत्रार्गटेषु

समास राजपुत्रार्गट

अव्यय ॰राजपुत्रार्गटम् ॰राजपुत्रार्गटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria