सुबन्तावली ?राजप्रत्येनस्

Roma

पुमान्एकद्विबहु
प्रथमाराजप्रत्येनाः राजप्रत्येनसौ राजप्रत्येनसः
सम्बोधनम्राजप्रत्येनः राजप्रत्येनसौ राजप्रत्येनसः
द्वितीयाराजप्रत्येनसम् राजप्रत्येनसौ राजप्रत्येनसः
तृतीयाराजप्रत्येनसा राजप्रत्येनोभ्याम् राजप्रत्येनोभिः
चतुर्थीराजप्रत्येनसे राजप्रत्येनोभ्याम् राजप्रत्येनोभ्यः
पञ्चमीराजप्रत्येनसः राजप्रत्येनोभ्याम् राजप्रत्येनोभ्यः
षष्ठीराजप्रत्येनसः राजप्रत्येनसोः राजप्रत्येनसाम्
सप्तमीराजप्रत्येनसि राजप्रत्येनसोः राजप्रत्येनःसु

समास राजप्रत्येनस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria