सुबन्तावली ?राजपरिवर्त

Roma

पुमान्एकद्विबहु
प्रथमाराजपरिवर्तः राजपरिवर्तौ राजपरिवर्ताः
सम्बोधनम्राजपरिवर्त राजपरिवर्तौ राजपरिवर्ताः
द्वितीयाराजपरिवर्तम् राजपरिवर्तौ राजपरिवर्तान्
तृतीयाराजपरिवर्तेन राजपरिवर्ताभ्याम् राजपरिवर्तैः
चतुर्थीराजपरिवर्ताय राजपरिवर्ताभ्याम् राजपरिवर्तेभ्यः
पञ्चमीराजपरिवर्तात् राजपरिवर्ताभ्याम् राजपरिवर्तेभ्यः
षष्ठीराजपरिवर्तस्य राजपरिवर्तयोः राजपरिवर्तानाम्
सप्तमीराजपरिवर्ते राजपरिवर्तयोः राजपरिवर्तेषु

समास राजपरिवर्त

अव्यय ॰राजपरिवर्तम् ॰राजपरिवर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria