सुबन्तावली ?राजमन्त्रधर

Roma

पुमान्एकद्विबहु
प्रथमाराजमन्त्रधरः राजमन्त्रधरौ राजमन्त्रधराः
सम्बोधनम्राजमन्त्रधर राजमन्त्रधरौ राजमन्त्रधराः
द्वितीयाराजमन्त्रधरम् राजमन्त्रधरौ राजमन्त्रधरान्
तृतीयाराजमन्त्रधरेण राजमन्त्रधराभ्याम् राजमन्त्रधरैः राजमन्त्रधरेभिः
चतुर्थीराजमन्त्रधराय राजमन्त्रधराभ्याम् राजमन्त्रधरेभ्यः
पञ्चमीराजमन्त्रधरात् राजमन्त्रधराभ्याम् राजमन्त्रधरेभ्यः
षष्ठीराजमन्त्रधरस्य राजमन्त्रधरयोः राजमन्त्रधराणाम्
सप्तमीराजमन्त्रधरे राजमन्त्रधरयोः राजमन्त्रधरेषु

समास राजमन्त्रधर

अव्यय ॰राजमन्त्रधरम् ॰राजमन्त्रधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria