Declension table of ?rājamahitā

Deva

FeminineSingularDualPlural
Nominativerājamahitā rājamahite rājamahitāḥ
Vocativerājamahite rājamahite rājamahitāḥ
Accusativerājamahitām rājamahite rājamahitāḥ
Instrumentalrājamahitayā rājamahitābhyām rājamahitābhiḥ
Dativerājamahitāyai rājamahitābhyām rājamahitābhyaḥ
Ablativerājamahitāyāḥ rājamahitābhyām rājamahitābhyaḥ
Genitiverājamahitāyāḥ rājamahitayoḥ rājamahitānām
Locativerājamahitāyām rājamahitayoḥ rājamahitāsu

Adverb -rājamahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria