Declension table of rājamahita

Deva

NeuterSingularDualPlural
Nominativerājamahitam rājamahite rājamahitāni
Vocativerājamahita rājamahite rājamahitāni
Accusativerājamahitam rājamahite rājamahitāni
Instrumentalrājamahitena rājamahitābhyām rājamahitaiḥ
Dativerājamahitāya rājamahitābhyām rājamahitebhyaḥ
Ablativerājamahitāt rājamahitābhyām rājamahitebhyaḥ
Genitiverājamahitasya rājamahitayoḥ rājamahitānām
Locativerājamahite rājamahitayoḥ rājamahiteṣu

Compound rājamahita -

Adverb -rājamahitam -rājamahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria