Declension table of rājamṛgāṅga

Deva

MasculineSingularDualPlural
Nominativerājamṛgāṅgaḥ rājamṛgāṅgau rājamṛgāṅgāḥ
Vocativerājamṛgāṅga rājamṛgāṅgau rājamṛgāṅgāḥ
Accusativerājamṛgāṅgam rājamṛgāṅgau rājamṛgāṅgān
Instrumentalrājamṛgāṅgeṇa rājamṛgāṅgābhyām rājamṛgāṅgaiḥ rājamṛgāṅgebhiḥ
Dativerājamṛgāṅgāya rājamṛgāṅgābhyām rājamṛgāṅgebhyaḥ
Ablativerājamṛgāṅgāt rājamṛgāṅgābhyām rājamṛgāṅgebhyaḥ
Genitiverājamṛgāṅgasya rājamṛgāṅgayoḥ rājamṛgāṅgāṇām
Locativerājamṛgāṅge rājamṛgāṅgayoḥ rājamṛgāṅgeṣu

Compound rājamṛgāṅga -

Adverb -rājamṛgāṅgam -rājamṛgāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria